Public App Logo
जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे । यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः॥ नमस्तुलसि कल्याणि नमो विष्णु... - Dewas Nagar News